मीलन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मीलन्ती
मीलन्त्यौ
मीलन्त्यः
सम्बोधन
मीलन्ति
मीलन्त्यौ
मीलन्त्यः
द्वितीया
मीलन्तीम्
मीलन्त्यौ
मीलन्तीः
तृतीया
मीलन्त्या
मीलन्तीभ्याम्
मीलन्तीभिः
चतुर्थी
मीलन्त्यै
मीलन्तीभ्याम्
मीलन्तीभ्यः
पञ्चमी
मीलन्त्याः
मीलन्तीभ्याम्
मीलन्तीभ्यः
षष्ठी
मीलन्त्याः
मीलन्त्योः
मीलन्तीनाम्
सप्तमी
मीलन्त्याम्
मीलन्त्योः
मीलन्तीषु
 
एक
द्वि
बहु
प्रथमा
मीलन्ती
मीलन्त्यौ
मीलन्त्यः
सम्बोधन
मीलन्ति
मीलन्त्यौ
मीलन्त्यः
द्वितीया
मीलन्तीम्
मीलन्त्यौ
मीलन्तीः
तृतीया
मीलन्त्या
मीलन्तीभ्याम्
मीलन्तीभिः
चतुर्थी
मीलन्त्यै
मीलन्तीभ्याम्
मीलन्तीभ्यः
पञ्चमी
मीलन्त्याः
मीलन्तीभ्याम्
मीलन्तीभ्यः
षष्ठी
मीलन्त्याः
मीलन्त्योः
मीलन्तीनाम्
सप्तमी
मीलन्त्याम्
मीलन्त्योः
मीलन्तीषु