मीमांसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मीमांसित्री
मीमांसित्र्यौ
मीमांसित्र्यः
सम्बोधन
मीमांसित्रि
मीमांसित्र्यौ
मीमांसित्र्यः
द्वितीया
मीमांसित्रीम्
मीमांसित्र्यौ
मीमांसित्रीः
तृतीया
मीमांसित्र्या
मीमांसित्रीभ्याम्
मीमांसित्रीभिः
चतुर्थी
मीमांसित्र्यै
मीमांसित्रीभ्याम्
मीमांसित्रीभ्यः
पञ्चमी
मीमांसित्र्याः
मीमांसित्रीभ्याम्
मीमांसित्रीभ्यः
षष्ठी
मीमांसित्र्याः
मीमांसित्र्योः
मीमांसित्रीणाम्
सप्तमी
मीमांसित्र्याम्
मीमांसित्र्योः
मीमांसित्रीषु
 
एक
द्वि
बहु
प्रथमा
मीमांसित्री
मीमांसित्र्यौ
मीमांसित्र्यः
सम्बोधन
मीमांसित्रि
मीमांसित्र्यौ
मीमांसित्र्यः
द्वितीया
मीमांसित्रीम्
मीमांसित्र्यौ
मीमांसित्रीः
तृतीया
मीमांसित्र्या
मीमांसित्रीभ्याम्
मीमांसित्रीभिः
चतुर्थी
मीमांसित्र्यै
मीमांसित्रीभ्याम्
मीमांसित्रीभ्यः
पञ्चमी
मीमांसित्र्याः
मीमांसित्रीभ्याम्
मीमांसित्रीभ्यः
षष्ठी
मीमांसित्र्याः
मीमांसित्र्योः
मीमांसित्रीणाम्
सप्तमी
मीमांसित्र्याम्
मीमांसित्र्योः
मीमांसित्रीषु


अन्याः