मिषती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिषती
मिषत्यौ
मिषत्यः
सम्बोधन
मिषति
मिषत्यौ
मिषत्यः
द्वितीया
मिषतीम्
मिषत्यौ
मिषतीः
तृतीया
मिषत्या
मिषतीभ्याम्
मिषतीभिः
चतुर्थी
मिषत्यै
मिषतीभ्याम्
मिषतीभ्यः
पञ्चमी
मिषत्याः
मिषतीभ्याम्
मिषतीभ्यः
षष्ठी
मिषत्याः
मिषत्योः
मिषतीनाम्
सप्तमी
मिषत्याम्
मिषत्योः
मिषतीषु
 
एक
द्वि
बहु
प्रथमा
मिषती
मिषत्यौ
मिषत्यः
सम्बोधन
मिषति
मिषत्यौ
मिषत्यः
द्वितीया
मिषतीम्
मिषत्यौ
मिषतीः
तृतीया
मिषत्या
मिषतीभ्याम्
मिषतीभिः
चतुर्थी
मिषत्यै
मिषतीभ्याम्
मिषतीभ्यः
पञ्चमी
मिषत्याः
मिषतीभ्याम्
मिषतीभ्यः
षष्ठी
मिषत्याः
मिषत्योः
मिषतीनाम्
सप्तमी
मिषत्याम्
मिषत्योः
मिषतीषु


अन्याः