मिश्रन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिश्रन्ती
मिश्रन्त्यौ
मिश्रन्त्यः
सम्बोधन
मिश्रन्ति
मिश्रन्त्यौ
मिश्रन्त्यः
द्वितीया
मिश्रन्तीम्
मिश्रन्त्यौ
मिश्रन्तीः
तृतीया
मिश्रन्त्या
मिश्रन्तीभ्याम्
मिश्रन्तीभिः
चतुर्थी
मिश्रन्त्यै
मिश्रन्तीभ्याम्
मिश्रन्तीभ्यः
पञ्चमी
मिश्रन्त्याः
मिश्रन्तीभ्याम्
मिश्रन्तीभ्यः
षष्ठी
मिश्रन्त्याः
मिश्रन्त्योः
मिश्रन्तीनाम्
सप्तमी
मिश्रन्त्याम्
मिश्रन्त्योः
मिश्रन्तीषु
 
एक
द्वि
बहु
प्रथमा
मिश्रन्ती
मिश्रन्त्यौ
मिश्रन्त्यः
सम्बोधन
मिश्रन्ति
मिश्रन्त्यौ
मिश्रन्त्यः
द्वितीया
मिश्रन्तीम्
मिश्रन्त्यौ
मिश्रन्तीः
तृतीया
मिश्रन्त्या
मिश्रन्तीभ्याम्
मिश्रन्तीभिः
चतुर्थी
मिश्रन्त्यै
मिश्रन्तीभ्याम्
मिश्रन्तीभ्यः
पञ्चमी
मिश्रन्त्याः
मिश्रन्तीभ्याम्
मिश्रन्तीभ्यः
षष्ठी
मिश्रन्त्याः
मिश्रन्त्योः
मिश्रन्तीनाम्
सप्तमी
मिश्रन्त्याम्
मिश्रन्त्योः
मिश्रन्तीषु