मिन्दयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिन्दयित्री
मिन्दयित्र्यौ
मिन्दयित्र्यः
सम्बोधन
मिन्दयित्रि
मिन्दयित्र्यौ
मिन्दयित्र्यः
द्वितीया
मिन्दयित्रीम्
मिन्दयित्र्यौ
मिन्दयित्रीः
तृतीया
मिन्दयित्र्या
मिन्दयित्रीभ्याम्
मिन्दयित्रीभिः
चतुर्थी
मिन्दयित्र्यै
मिन्दयित्रीभ्याम्
मिन्दयित्रीभ्यः
पञ्चमी
मिन्दयित्र्याः
मिन्दयित्रीभ्याम्
मिन्दयित्रीभ्यः
षष्ठी
मिन्दयित्र्याः
मिन्दयित्र्योः
मिन्दयित्रीणाम्
सप्तमी
मिन्दयित्र्याम्
मिन्दयित्र्योः
मिन्दयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मिन्दयित्री
मिन्दयित्र्यौ
मिन्दयित्र्यः
सम्बोधन
मिन्दयित्रि
मिन्दयित्र्यौ
मिन्दयित्र्यः
द्वितीया
मिन्दयित्रीम्
मिन्दयित्र्यौ
मिन्दयित्रीः
तृतीया
मिन्दयित्र्या
मिन्दयित्रीभ्याम्
मिन्दयित्रीभिः
चतुर्थी
मिन्दयित्र्यै
मिन्दयित्रीभ्याम्
मिन्दयित्रीभ्यः
पञ्चमी
मिन्दयित्र्याः
मिन्दयित्रीभ्याम्
मिन्दयित्रीभ्यः
षष्ठी
मिन्दयित्र्याः
मिन्दयित्र्योः
मिन्दयित्रीणाम्
सप्तमी
मिन्दयित्र्याम्
मिन्दयित्र्योः
मिन्दयित्रीषु


अन्याः