मिन्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिन्दन्ती
मिन्दन्त्यौ
मिन्दन्त्यः
सम्बोधन
मिन्दन्ति
मिन्दन्त्यौ
मिन्दन्त्यः
द्वितीया
मिन्दन्तीम्
मिन्दन्त्यौ
मिन्दन्तीः
तृतीया
मिन्दन्त्या
मिन्दन्तीभ्याम्
मिन्दन्तीभिः
चतुर्थी
मिन्दन्त्यै
मिन्दन्तीभ्याम्
मिन्दन्तीभ्यः
पञ्चमी
मिन्दन्त्याः
मिन्दन्तीभ्याम्
मिन्दन्तीभ्यः
षष्ठी
मिन्दन्त्याः
मिन्दन्त्योः
मिन्दन्तीनाम्
सप्तमी
मिन्दन्त्याम्
मिन्दन्त्योः
मिन्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
मिन्दन्ती
मिन्दन्त्यौ
मिन्दन्त्यः
सम्बोधन
मिन्दन्ति
मिन्दन्त्यौ
मिन्दन्त्यः
द्वितीया
मिन्दन्तीम्
मिन्दन्त्यौ
मिन्दन्तीः
तृतीया
मिन्दन्त्या
मिन्दन्तीभ्याम्
मिन्दन्तीभिः
चतुर्थी
मिन्दन्त्यै
मिन्दन्तीभ्याम्
मिन्दन्तीभ्यः
पञ्चमी
मिन्दन्त्याः
मिन्दन्तीभ्याम्
मिन्दन्तीभ्यः
षष्ठी
मिन्दन्त्याः
मिन्दन्त्योः
मिन्दन्तीनाम्
सप्तमी
मिन्दन्त्याम्
मिन्दन्त्योः
मिन्दन्तीषु