मिञ्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिञ्जित्री
मिञ्जित्र्यौ
मिञ्जित्र्यः
सम्बोधन
मिञ्जित्रि
मिञ्जित्र्यौ
मिञ्जित्र्यः
द्वितीया
मिञ्जित्रीम्
मिञ्जित्र्यौ
मिञ्जित्रीः
तृतीया
मिञ्जित्र्या
मिञ्जित्रीभ्याम्
मिञ्जित्रीभिः
चतुर्थी
मिञ्जित्र्यै
मिञ्जित्रीभ्याम्
मिञ्जित्रीभ्यः
पञ्चमी
मिञ्जित्र्याः
मिञ्जित्रीभ्याम्
मिञ्जित्रीभ्यः
षष्ठी
मिञ्जित्र्याः
मिञ्जित्र्योः
मिञ्जित्रीणाम्
सप्तमी
मिञ्जित्र्याम्
मिञ्जित्र्योः
मिञ्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
मिञ्जित्री
मिञ्जित्र्यौ
मिञ्जित्र्यः
सम्बोधन
मिञ्जित्रि
मिञ्जित्र्यौ
मिञ्जित्र्यः
द्वितीया
मिञ्जित्रीम्
मिञ्जित्र्यौ
मिञ्जित्रीः
तृतीया
मिञ्जित्र्या
मिञ्जित्रीभ्याम्
मिञ्जित्रीभिः
चतुर्थी
मिञ्जित्र्यै
मिञ्जित्रीभ्याम्
मिञ्जित्रीभ्यः
पञ्चमी
मिञ्जित्र्याः
मिञ्जित्रीभ्याम्
मिञ्जित्रीभ्यः
षष्ठी
मिञ्जित्र्याः
मिञ्जित्र्योः
मिञ्जित्रीणाम्
सप्तमी
मिञ्जित्र्याम्
मिञ्जित्र्योः
मिञ्जित्रीषु


अन्याः