मिञ्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिञ्जन्ती
मिञ्जन्त्यौ
मिञ्जन्त्यः
सम्बोधन
मिञ्जन्ति
मिञ्जन्त्यौ
मिञ्जन्त्यः
द्वितीया
मिञ्जन्तीम्
मिञ्जन्त्यौ
मिञ्जन्तीः
तृतीया
मिञ्जन्त्या
मिञ्जन्तीभ्याम्
मिञ्जन्तीभिः
चतुर्थी
मिञ्जन्त्यै
मिञ्जन्तीभ्याम्
मिञ्जन्तीभ्यः
पञ्चमी
मिञ्जन्त्याः
मिञ्जन्तीभ्याम्
मिञ्जन्तीभ्यः
षष्ठी
मिञ्जन्त्याः
मिञ्जन्त्योः
मिञ्जन्तीनाम्
सप्तमी
मिञ्जन्त्याम्
मिञ्जन्त्योः
मिञ्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
मिञ्जन्ती
मिञ्जन्त्यौ
मिञ्जन्त्यः
सम्बोधन
मिञ्जन्ति
मिञ्जन्त्यौ
मिञ्जन्त्यः
द्वितीया
मिञ्जन्तीम्
मिञ्जन्त्यौ
मिञ्जन्तीः
तृतीया
मिञ्जन्त्या
मिञ्जन्तीभ्याम्
मिञ्जन्तीभिः
चतुर्थी
मिञ्जन्त्यै
मिञ्जन्तीभ्याम्
मिञ्जन्तीभ्यः
पञ्चमी
मिञ्जन्त्याः
मिञ्जन्तीभ्याम्
मिञ्जन्तीभ्यः
षष्ठी
मिञ्जन्त्याः
मिञ्जन्त्योः
मिञ्जन्तीनाम्
सप्तमी
मिञ्जन्त्याम्
मिञ्जन्त्योः
मिञ्जन्तीषु