मिच्छित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिच्छित्री
मिच्छित्र्यौ
मिच्छित्र्यः
सम्बोधन
मिच्छित्रि
मिच्छित्र्यौ
मिच्छित्र्यः
द्वितीया
मिच्छित्रीम्
मिच्छित्र्यौ
मिच्छित्रीः
तृतीया
मिच्छित्र्या
मिच्छित्रीभ्याम्
मिच्छित्रीभिः
चतुर्थी
मिच्छित्र्यै
मिच्छित्रीभ्याम्
मिच्छित्रीभ्यः
पञ्चमी
मिच्छित्र्याः
मिच्छित्रीभ्याम्
मिच्छित्रीभ्यः
षष्ठी
मिच्छित्र्याः
मिच्छित्र्योः
मिच्छित्रीणाम्
सप्तमी
मिच्छित्र्याम्
मिच्छित्र्योः
मिच्छित्रीषु
 
एक
द्वि
बहु
प्रथमा
मिच्छित्री
मिच्छित्र्यौ
मिच्छित्र्यः
सम्बोधन
मिच्छित्रि
मिच्छित्र्यौ
मिच्छित्र्यः
द्वितीया
मिच्छित्रीम्
मिच्छित्र्यौ
मिच्छित्रीः
तृतीया
मिच्छित्र्या
मिच्छित्रीभ्याम्
मिच्छित्रीभिः
चतुर्थी
मिच्छित्र्यै
मिच्छित्रीभ्याम्
मिच्छित्रीभ्यः
पञ्चमी
मिच्छित्र्याः
मिच्छित्रीभ्याम्
मिच्छित्रीभ्यः
षष्ठी
मिच्छित्र्याः
मिच्छित्र्योः
मिच्छित्रीणाम्
सप्तमी
मिच्छित्र्याम्
मिच्छित्र्योः
मिच्छित्रीषु


अन्याः