मिच्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिच्छन्ती
मिच्छन्त्यौ
मिच्छन्त्यः
सम्बोधन
मिच्छन्ति
मिच्छन्त्यौ
मिच्छन्त्यः
द्वितीया
मिच्छन्तीम्
मिच्छन्त्यौ
मिच्छन्तीः
तृतीया
मिच्छन्त्या
मिच्छन्तीभ्याम्
मिच्छन्तीभिः
चतुर्थी
मिच्छन्त्यै
मिच्छन्तीभ्याम्
मिच्छन्तीभ्यः
पञ्चमी
मिच्छन्त्याः
मिच्छन्तीभ्याम्
मिच्छन्तीभ्यः
षष्ठी
मिच्छन्त्याः
मिच्छन्त्योः
मिच्छन्तीनाम्
सप्तमी
मिच्छन्त्याम्
मिच्छन्त्योः
मिच्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
मिच्छन्ती
मिच्छन्त्यौ
मिच्छन्त्यः
सम्बोधन
मिच्छन्ति
मिच्छन्त्यौ
मिच्छन्त्यः
द्वितीया
मिच्छन्तीम्
मिच्छन्त्यौ
मिच्छन्तीः
तृतीया
मिच्छन्त्या
मिच्छन्तीभ्याम्
मिच्छन्तीभिः
चतुर्थी
मिच्छन्त्यै
मिच्छन्तीभ्याम्
मिच्छन्तीभ्यः
पञ्चमी
मिच्छन्त्याः
मिच्छन्तीभ्याम्
मिच्छन्तीभ्यः
षष्ठी
मिच्छन्त्याः
मिच्छन्त्योः
मिच्छन्तीनाम्
सप्तमी
मिच्छन्त्याम्
मिच्छन्त्योः
मिच्छन्तीषु