माहीयत्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहीयत्वी
माहीयत्व्यौ
माहीयत्व्यः
सम्बोधन
माहीयत्वि
माहीयत्व्यौ
माहीयत्व्यः
द्वितीया
माहीयत्वीम्
माहीयत्व्यौ
माहीयत्वीः
तृतीया
माहीयत्व्या
माहीयत्वीभ्याम्
माहीयत्वीभिः
चतुर्थी
माहीयत्व्यै
माहीयत्वीभ्याम्
माहीयत्वीभ्यः
पञ्चमी
माहीयत्व्याः
माहीयत्वीभ्याम्
माहीयत्वीभ्यः
षष्ठी
माहीयत्व्याः
माहीयत्व्योः
माहीयत्वीनाम्
सप्तमी
माहीयत्व्याम्
माहीयत्व्योः
माहीयत्वीषु
 
एक
द्वि
बहु
प्रथमा
माहीयत्वी
माहीयत्व्यौ
माहीयत्व्यः
सम्बोधन
माहीयत्वि
माहीयत्व्यौ
माहीयत्व्यः
द्वितीया
माहीयत्वीम्
माहीयत्व्यौ
माहीयत्वीः
तृतीया
माहीयत्व्या
माहीयत्वीभ्याम्
माहीयत्वीभिः
चतुर्थी
माहीयत्व्यै
माहीयत्वीभ्याम्
माहीयत्वीभ्यः
पञ्चमी
माहीयत्व्याः
माहीयत्वीभ्याम्
माहीयत्वीभ्यः
षष्ठी
माहीयत्व्याः
माहीयत्व्योः
माहीयत्वीनाम्
सप्तमी
माहीयत्व्याम्
माहीयत्व्योः
माहीयत्वीषु


अन्याः