माहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहन्ती
माहन्त्यौ
माहन्त्यः
सम्बोधन
माहन्ति
माहन्त्यौ
माहन्त्यः
द्वितीया
माहन्तीम्
माहन्त्यौ
माहन्तीः
तृतीया
माहन्त्या
माहन्तीभ्याम्
माहन्तीभिः
चतुर्थी
माहन्त्यै
माहन्तीभ्याम्
माहन्तीभ्यः
पञ्चमी
माहन्त्याः
माहन्तीभ्याम्
माहन्तीभ्यः
षष्ठी
माहन्त्याः
माहन्त्योः
माहन्तीनाम्
सप्तमी
माहन्त्याम्
माहन्त्योः
माहन्तीषु
 
एक
द्वि
बहु
प्रथमा
माहन्ती
माहन्त्यौ
माहन्त्यः
सम्बोधन
माहन्ति
माहन्त्यौ
माहन्त्यः
द्वितीया
माहन्तीम्
माहन्त्यौ
माहन्तीः
तृतीया
माहन्त्या
माहन्तीभ्याम्
माहन्तीभिः
चतुर्थी
माहन्त्यै
माहन्तीभ्याम्
माहन्तीभ्यः
पञ्चमी
माहन्त्याः
माहन्तीभ्याम्
माहन्तीभ्यः
षष्ठी
माहन्त्याः
माहन्त्योः
माहन्तीनाम्
सप्तमी
माहन्त्याम्
माहन्त्योः
माहन्तीषु