माल्लिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माल्लिकी
माल्लिक्यौ
माल्लिक्यः
सम्बोधन
माल्लिकि
माल्लिक्यौ
माल्लिक्यः
द्वितीया
माल्लिकीम्
माल्लिक्यौ
माल्लिकीः
तृतीया
माल्लिक्या
माल्लिकीभ्याम्
माल्लिकीभिः
चतुर्थी
माल्लिक्यै
माल्लिकीभ्याम्
माल्लिकीभ्यः
पञ्चमी
माल्लिक्याः
माल्लिकीभ्याम्
माल्लिकीभ्यः
षष्ठी
माल्लिक्याः
माल्लिक्योः
माल्लिकीनाम्
सप्तमी
माल्लिक्याम्
माल्लिक्योः
माल्लिकीषु
 
एक
द्वि
बहु
प्रथमा
माल्लिकी
माल्लिक्यौ
माल्लिक्यः
सम्बोधन
माल्लिकि
माल्लिक्यौ
माल्लिक्यः
द्वितीया
माल्लिकीम्
माल्लिक्यौ
माल्लिकीः
तृतीया
माल्लिक्या
माल्लिकीभ्याम्
माल्लिकीभिः
चतुर्थी
माल्लिक्यै
माल्लिकीभ्याम्
माल्लिकीभ्यः
पञ्चमी
माल्लिक्याः
माल्लिकीभ्याम्
माल्लिकीभ्यः
षष्ठी
माल्लिक्याः
माल्लिक्योः
माल्लिकीनाम्
सप्तमी
माल्लिक्याम्
माल्लिक्योः
माल्लिकीषु


अन्याः