मालती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मालती
मालत्यौ
मालत्यः
सम्बोधन
मालति
मालत्यौ
मालत्यः
द्वितीया
मालतीम्
मालत्यौ
मालतीः
तृतीया
मालत्या
मालतीभ्याम्
मालतीभिः
चतुर्थी
मालत्यै
मालतीभ्याम्
मालतीभ्यः
पञ्चमी
मालत्याः
मालतीभ्याम्
मालतीभ्यः
षष्ठी
मालत्याः
मालत्योः
मालतीनाम्
सप्तमी
मालत्याम्
मालत्योः
मालतीषु
 
एक
द्वि
बहु
प्रथमा
मालती
मालत्यौ
मालत्यः
सम्बोधन
मालति
मालत्यौ
मालत्यः
द्वितीया
मालतीम्
मालत्यौ
मालतीः
तृतीया
मालत्या
मालतीभ्याम्
मालतीभिः
चतुर्थी
मालत्यै
मालतीभ्याम्
मालतीभ्यः
पञ्चमी
मालत्याः
मालतीभ्याम्
मालतीभ्यः
षष्ठी
मालत्याः
मालत्योः
मालतीनाम्
सप्तमी
मालत्याम्
मालत्योः
मालतीषु