मार्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्जित्री
मार्जित्र्यौ
मार्जित्र्यः
सम्बोधन
मार्जित्रि
मार्जित्र्यौ
मार्जित्र्यः
द्वितीया
मार्जित्रीम्
मार्जित्र्यौ
मार्जित्रीः
तृतीया
मार्जित्र्या
मार्जित्रीभ्याम्
मार्जित्रीभिः
चतुर्थी
मार्जित्र्यै
मार्जित्रीभ्याम्
मार्जित्रीभ्यः
पञ्चमी
मार्जित्र्याः
मार्जित्रीभ्याम्
मार्जित्रीभ्यः
षष्ठी
मार्जित्र्याः
मार्जित्र्योः
मार्जित्रीणाम्
सप्तमी
मार्जित्र्याम्
मार्जित्र्योः
मार्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
मार्जित्री
मार्जित्र्यौ
मार्जित्र्यः
सम्बोधन
मार्जित्रि
मार्जित्र्यौ
मार्जित्र्यः
द्वितीया
मार्जित्रीम्
मार्जित्र्यौ
मार्जित्रीः
तृतीया
मार्जित्र्या
मार्जित्रीभ्याम्
मार्जित्रीभिः
चतुर्थी
मार्जित्र्यै
मार्जित्रीभ्याम्
मार्जित्रीभ्यः
पञ्चमी
मार्जित्र्याः
मार्जित्रीभ्याम्
मार्जित्रीभ्यः
षष्ठी
मार्जित्र्याः
मार्जित्र्योः
मार्जित्रीणाम्
सप्तमी
मार्जित्र्याम्
मार्जित्र्योः
मार्जित्रीषु


अन्याः