मार्जयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्जयित्री
मार्जयित्र्यौ
मार्जयित्र्यः
सम्बोधन
मार्जयित्रि
मार्जयित्र्यौ
मार्जयित्र्यः
द्वितीया
मार्जयित्रीम्
मार्जयित्र्यौ
मार्जयित्रीः
तृतीया
मार्जयित्र्या
मार्जयित्रीभ्याम्
मार्जयित्रीभिः
चतुर्थी
मार्जयित्र्यै
मार्जयित्रीभ्याम्
मार्जयित्रीभ्यः
पञ्चमी
मार्जयित्र्याः
मार्जयित्रीभ्याम्
मार्जयित्रीभ्यः
षष्ठी
मार्जयित्र्याः
मार्जयित्र्योः
मार्जयित्रीणाम्
सप्तमी
मार्जयित्र्याम्
मार्जयित्र्योः
मार्जयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मार्जयित्री
मार्जयित्र्यौ
मार्जयित्र्यः
सम्बोधन
मार्जयित्रि
मार्जयित्र्यौ
मार्जयित्र्यः
द्वितीया
मार्जयित्रीम्
मार्जयित्र्यौ
मार्जयित्रीः
तृतीया
मार्जयित्र्या
मार्जयित्रीभ्याम्
मार्जयित्रीभिः
चतुर्थी
मार्जयित्र्यै
मार्जयित्रीभ्याम्
मार्जयित्रीभ्यः
पञ्चमी
मार्जयित्र्याः
मार्जयित्रीभ्याम्
मार्जयित्रीभ्यः
षष्ठी
मार्जयित्र्याः
मार्जयित्र्योः
मार्जयित्रीणाम्
सप्तमी
मार्जयित्र्याम्
मार्जयित्र्योः
मार्जयित्रीषु


अन्याः