मार्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्जन्ती
मार्जन्त्यौ
मार्जन्त्यः
सम्बोधन
मार्जन्ति
मार्जन्त्यौ
मार्जन्त्यः
द्वितीया
मार्जन्तीम्
मार्जन्त्यौ
मार्जन्तीः
तृतीया
मार्जन्त्या
मार्जन्तीभ्याम्
मार्जन्तीभिः
चतुर्थी
मार्जन्त्यै
मार्जन्तीभ्याम्
मार्जन्तीभ्यः
पञ्चमी
मार्जन्त्याः
मार्जन्तीभ्याम्
मार्जन्तीभ्यः
षष्ठी
मार्जन्त्याः
मार्जन्त्योः
मार्जन्तीनाम्
सप्तमी
मार्जन्त्याम्
मार्जन्त्योः
मार्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
मार्जन्ती
मार्जन्त्यौ
मार्जन्त्यः
सम्बोधन
मार्जन्ति
मार्जन्त्यौ
मार्जन्त्यः
द्वितीया
मार्जन्तीम्
मार्जन्त्यौ
मार्जन्तीः
तृतीया
मार्जन्त्या
मार्जन्तीभ्याम्
मार्जन्तीभिः
चतुर्थी
मार्जन्त्यै
मार्जन्तीभ्याम्
मार्जन्तीभ्यः
पञ्चमी
मार्जन्त्याः
मार्जन्तीभ्याम्
मार्जन्तीभ्यः
षष्ठी
मार्जन्त्याः
मार्जन्त्योः
मार्जन्तीनाम्
सप्तमी
मार्जन्त्याम्
मार्जन्त्योः
मार्जन्तीषु