मार्गशिरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्गशिरी
मार्गशिर्यौ
मार्गशिर्यः
सम्बोधन
मार्गशिरि
मार्गशिर्यौ
मार्गशिर्यः
द्वितीया
मार्गशिरीम्
मार्गशिर्यौ
मार्गशिरीः
तृतीया
मार्गशिर्या
मार्गशिरीभ्याम्
मार्गशिरीभिः
चतुर्थी
मार्गशिर्यै
मार्गशिरीभ्याम्
मार्गशिरीभ्यः
पञ्चमी
मार्गशिर्याः
मार्गशिरीभ्याम्
मार्गशिरीभ्यः
षष्ठी
मार्गशिर्याः
मार्गशिर्योः
मार्गशिरीणाम्
सप्तमी
मार्गशिर्याम्
मार्गशिर्योः
मार्गशिरीषु
 
एक
द्वि
बहु
प्रथमा
मार्गशिरी
मार्गशिर्यौ
मार्गशिर्यः
सम्बोधन
मार्गशिरि
मार्गशिर्यौ
मार्गशिर्यः
द्वितीया
मार्गशिरीम्
मार्गशिर्यौ
मार्गशिरीः
तृतीया
मार्गशिर्या
मार्गशिरीभ्याम्
मार्गशिरीभिः
चतुर्थी
मार्गशिर्यै
मार्गशिरीभ्याम्
मार्गशिरीभ्यः
पञ्चमी
मार्गशिर्याः
मार्गशिरीभ्याम्
मार्गशिरीभ्यः
षष्ठी
मार्गशिर्याः
मार्गशिर्योः
मार्गशिरीणाम्
सप्तमी
मार्गशिर्याम्
मार्गशिर्योः
मार्गशिरीषु


अन्याः