मार्गयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्गयित्री
मार्गयित्र्यौ
मार्गयित्र्यः
सम्बोधन
मार्गयित्रि
मार्गयित्र्यौ
मार्गयित्र्यः
द्वितीया
मार्गयित्रीम्
मार्गयित्र्यौ
मार्गयित्रीः
तृतीया
मार्गयित्र्या
मार्गयित्रीभ्याम्
मार्गयित्रीभिः
चतुर्थी
मार्गयित्र्यै
मार्गयित्रीभ्याम्
मार्गयित्रीभ्यः
पञ्चमी
मार्गयित्र्याः
मार्गयित्रीभ्याम्
मार्गयित्रीभ्यः
षष्ठी
मार्गयित्र्याः
मार्गयित्र्योः
मार्गयित्रीणाम्
सप्तमी
मार्गयित्र्याम्
मार्गयित्र्योः
मार्गयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मार्गयित्री
मार्गयित्र्यौ
मार्गयित्र्यः
सम्बोधन
मार्गयित्रि
मार्गयित्र्यौ
मार्गयित्र्यः
द्वितीया
मार्गयित्रीम्
मार्गयित्र्यौ
मार्गयित्रीः
तृतीया
मार्गयित्र्या
मार्गयित्रीभ्याम्
मार्गयित्रीभिः
चतुर्थी
मार्गयित्र्यै
मार्गयित्रीभ्याम्
मार्गयित्रीभ्यः
पञ्चमी
मार्गयित्र्याः
मार्गयित्रीभ्याम्
मार्गयित्रीभ्यः
षष्ठी
मार्गयित्र्याः
मार्गयित्र्योः
मार्गयित्रीणाम्
सप्तमी
मार्गयित्र्याम्
मार्गयित्र्योः
मार्गयित्रीषु


अन्याः