मारयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मारयित्री
मारयित्र्यौ
मारयित्र्यः
सम्बोधन
मारयित्रि
मारयित्र्यौ
मारयित्र्यः
द्वितीया
मारयित्रीम्
मारयित्र्यौ
मारयित्रीः
तृतीया
मारयित्र्या
मारयित्रीभ्याम्
मारयित्रीभिः
चतुर्थी
मारयित्र्यै
मारयित्रीभ्याम्
मारयित्रीभ्यः
पञ्चमी
मारयित्र्याः
मारयित्रीभ्याम्
मारयित्रीभ्यः
षष्ठी
मारयित्र्याः
मारयित्र्योः
मारयित्रीणाम्
सप्तमी
मारयित्र्याम्
मारयित्र्योः
मारयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मारयित्री
मारयित्र्यौ
मारयित्र्यः
सम्बोधन
मारयित्रि
मारयित्र्यौ
मारयित्र्यः
द्वितीया
मारयित्रीम्
मारयित्र्यौ
मारयित्रीः
तृतीया
मारयित्र्या
मारयित्रीभ्याम्
मारयित्रीभिः
चतुर्थी
मारयित्र्यै
मारयित्रीभ्याम्
मारयित्रीभ्यः
पञ्चमी
मारयित्र्याः
मारयित्रीभ्याम्
मारयित्रीभ्यः
षष्ठी
मारयित्र्याः
मारयित्र्योः
मारयित्रीणाम्
सप्तमी
मारयित्र्याम्
मारयित्र्योः
मारयित्रीषु


अन्याः