माययित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माययित्री
माययित्र्यौ
माययित्र्यः
सम्बोधन
माययित्रि
माययित्र्यौ
माययित्र्यः
द्वितीया
माययित्रीम्
माययित्र्यौ
माययित्रीः
तृतीया
माययित्र्या
माययित्रीभ्याम्
माययित्रीभिः
चतुर्थी
माययित्र्यै
माययित्रीभ्याम्
माययित्रीभ्यः
पञ्चमी
माययित्र्याः
माययित्रीभ्याम्
माययित्रीभ्यः
षष्ठी
माययित्र्याः
माययित्र्योः
माययित्रीणाम्
सप्तमी
माययित्र्याम्
माययित्र्योः
माययित्रीषु
 
एक
द्वि
बहु
प्रथमा
माययित्री
माययित्र्यौ
माययित्र्यः
सम्बोधन
माययित्रि
माययित्र्यौ
माययित्र्यः
द्वितीया
माययित्रीम्
माययित्र्यौ
माययित्रीः
तृतीया
माययित्र्या
माययित्रीभ्याम्
माययित्रीभिः
चतुर्थी
माययित्र्यै
माययित्रीभ्याम्
माययित्रीभ्यः
पञ्चमी
माययित्र्याः
माययित्रीभ्याम्
माययित्रीभ्यः
षष्ठी
माययित्र्याः
माययित्र्योः
माययित्रीणाम्
सप्तमी
माययित्र्याम्
माययित्र्योः
माययित्रीषु


अन्याः