मान्त्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मान्त्रम्
मान्त्रे
मान्त्राणि
सम्बोधन
मान्त्र
मान्त्रे
मान्त्राणि
द्वितीया
मान्त्रम्
मान्त्रे
मान्त्राणि
तृतीया
मान्त्रेण
मान्त्राभ्याम्
मान्त्रैः
चतुर्थी
मान्त्राय
मान्त्राभ्याम्
मान्त्रेभ्यः
पञ्चमी
मान्त्रात् / मान्त्राद्
मान्त्राभ्याम्
मान्त्रेभ्यः
षष्ठी
मान्त्रस्य
मान्त्रयोः
मान्त्राणाम्
सप्तमी
मान्त्रे
मान्त्रयोः
मान्त्रेषु
 
एक
द्वि
बहु
प्रथमा
मान्त्रम्
मान्त्रे
मान्त्राणि
सम्बोधन
मान्त्र
मान्त्रे
मान्त्राणि
द्वितीया
मान्त्रम्
मान्त्रे
मान्त्राणि
तृतीया
मान्त्रेण
मान्त्राभ्याम्
मान्त्रैः
चतुर्थी
मान्त्राय
मान्त्राभ्याम्
मान्त्रेभ्यः
पञ्चमी
मान्त्रात् / मान्त्राद्
मान्त्राभ्याम्
मान्त्रेभ्यः
षष्ठी
मान्त्रस्य
मान्त्रयोः
मान्त्राणाम्
सप्तमी
मान्त्रे
मान्त्रयोः
मान्त्रेषु