माधुकर्णिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माधुकर्णिकम्
माधुकर्णिके
माधुकर्णिकानि
सम्बोधन
माधुकर्णिक
माधुकर्णिके
माधुकर्णिकानि
द्वितीया
माधुकर्णिकम्
माधुकर्णिके
माधुकर्णिकानि
तृतीया
माधुकर्णिकेन
माधुकर्णिकाभ्याम्
माधुकर्णिकैः
चतुर्थी
माधुकर्णिकाय
माधुकर्णिकाभ्याम्
माधुकर्णिकेभ्यः
पञ्चमी
माधुकर्णिकात् / माधुकर्णिकाद्
माधुकर्णिकाभ्याम्
माधुकर्णिकेभ्यः
षष्ठी
माधुकर्णिकस्य
माधुकर्णिकयोः
माधुकर्णिकानाम्
सप्तमी
माधुकर्णिके
माधुकर्णिकयोः
माधुकर्णिकेषु
 
एक
द्वि
बहु
प्रथमा
माधुकर्णिकम्
माधुकर्णिके
माधुकर्णिकानि
सम्बोधन
माधुकर्णिक
माधुकर्णिके
माधुकर्णिकानि
द्वितीया
माधुकर्णिकम्
माधुकर्णिके
माधुकर्णिकानि
तृतीया
माधुकर्णिकेन
माधुकर्णिकाभ्याम्
माधुकर्णिकैः
चतुर्थी
माधुकर्णिकाय
माधुकर्णिकाभ्याम्
माधुकर्णिकेभ्यः
पञ्चमी
माधुकर्णिकात् / माधुकर्णिकाद्
माधुकर्णिकाभ्याम्
माधुकर्णिकेभ्यः
षष्ठी
माधुकर्णिकस्य
माधुकर्णिकयोः
माधुकर्णिकानाम्
सप्तमी
माधुकर्णिके
माधुकर्णिकयोः
माधुकर्णिकेषु


अन्याः