माञ्जीरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माञ्जीरकः
माञ्जीरकौ
माञ्जीरकाः
सम्बोधन
माञ्जीरक
माञ्जीरकौ
माञ्जीरकाः
द्वितीया
माञ्जीरकम्
माञ्जीरकौ
माञ्जीरकान्
तृतीया
माञ्जीरकेण
माञ्जीरकाभ्याम्
माञ्जीरकैः
चतुर्थी
माञ्जीरकाय
माञ्जीरकाभ्याम्
माञ्जीरकेभ्यः
पञ्चमी
माञ्जीरकात् / माञ्जीरकाद्
माञ्जीरकाभ्याम्
माञ्जीरकेभ्यः
षष्ठी
माञ्जीरकस्य
माञ्जीरकयोः
माञ्जीरकाणाम्
सप्तमी
माञ्जीरके
माञ्जीरकयोः
माञ्जीरकेषु
 
एक
द्वि
बहु
प्रथमा
माञ्जीरकः
माञ्जीरकौ
माञ्जीरकाः
सम्बोधन
माञ्जीरक
माञ्जीरकौ
माञ्जीरकाः
द्वितीया
माञ्जीरकम्
माञ्जीरकौ
माञ्जीरकान्
तृतीया
माञ्जीरकेण
माञ्जीरकाभ्याम्
माञ्जीरकैः
चतुर्थी
माञ्जीरकाय
माञ्जीरकाभ्याम्
माञ्जीरकेभ्यः
पञ्चमी
माञ्जीरकात् / माञ्जीरकाद्
माञ्जीरकाभ्याम्
माञ्जीरकेभ्यः
षष्ठी
माञ्जीरकस्य
माञ्जीरकयोः
माञ्जीरकाणाम्
सप्तमी
माञ्जीरके
माञ्जीरकयोः
माञ्जीरकेषु