मह् धातुरूपाणि - महँ पूजायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मह्यते
मह्येते
मह्यन्ते
मध्यम
मह्यसे
मह्येथे
मह्यध्वे
उत्तम
मह्ये
मह्यावहे
मह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेहे
मेहाते
मेहिरे
मध्यम
मेहिषे
मेहाथे
मेहिढ्वे / मेहिध्वे
उत्तम
मेहे
मेहिवहे
मेहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
महिता
महितारौ
महितारः
मध्यम
महितासे
महितासाथे
महिताध्वे
उत्तम
महिताहे
महितास्वहे
महितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
महिष्यते
महिष्येते
महिष्यन्ते
मध्यम
महिष्यसे
महिष्येथे
महिष्यध्वे
उत्तम
महिष्ये
महिष्यावहे
महिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मह्यताम्
मह्येताम्
मह्यन्ताम्
मध्यम
मह्यस्व
मह्येथाम्
मह्यध्वम्
उत्तम
मह्यै
मह्यावहै
मह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमह्यत
अमह्येताम्
अमह्यन्त
मध्यम
अमह्यथाः
अमह्येथाम्
अमह्यध्वम्
उत्तम
अमह्ये
अमह्यावहि
अमह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मह्येत
मह्येयाताम्
मह्येरन्
मध्यम
मह्येथाः
मह्येयाथाम्
मह्येध्वम्
उत्तम
मह्येय
मह्येवहि
मह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
महिषीष्ट
महिषीयास्ताम्
महिषीरन्
मध्यम
महिषीष्ठाः
महिषीयास्थाम्
महिषीढ्वम् / महिषीध्वम्
उत्तम
महिषीय
महिषीवहि
महिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाहि
अमहिषाताम्
अमहिषत
मध्यम
अमहिष्ठाः
अमहिषाथाम्
अमहिढ्वम् / अमहिध्वम्
उत्तम
अमहिषि
अमहिष्वहि
अमहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहिष्यत
अमहिष्येताम्
अमहिष्यन्त
मध्यम
अमहिष्यथाः
अमहिष्येथाम्
अमहिष्यध्वम्
उत्तम
अमहिष्ये
अमहिष्यावहि
अमहिष्यामहि