मर्ष्टृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
सम्बोधन
मर्ष्टः / मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
द्वितीया
मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
तृतीया
मर्ष्ट्रा / मर्ष्टृणा
मर्ष्टृभ्याम्
मर्ष्टृभिः
चतुर्थी
मर्ष्ट्रे / मर्ष्टृणे
मर्ष्टृभ्याम्
मर्ष्टृभ्यः
पञ्चमी
मर्ष्टुः / मर्ष्टृणः
मर्ष्टृभ्याम्
मर्ष्टृभ्यः
षष्ठी
मर्ष्टुः / मर्ष्टृणः
मर्ष्ट्रोः / मर्ष्टृणोः
मर्ष्टॄणाम्
सप्तमी
मर्ष्टरि / मर्ष्टृणि
मर्ष्ट्रोः / मर्ष्टृणोः
मर्ष्टृषु
 
एक
द्वि
बहु
प्रथमा
मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
सम्बोधन
मर्ष्टः / मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
द्वितीया
मर्ष्टृ
मर्ष्टृणी
मर्ष्टॄणि
तृतीया
मर्ष्ट्रा / मर्ष्टृणा
मर्ष्टृभ्याम्
मर्ष्टृभिः
चतुर्थी
मर्ष्ट्रे / मर्ष्टृणे
मर्ष्टृभ्याम्
मर्ष्टृभ्यः
पञ्चमी
मर्ष्टुः / मर्ष्टृणः
मर्ष्टृभ्याम्
मर्ष्टृभ्यः
षष्ठी
मर्ष्टुः / मर्ष्टृणः
मर्ष्ट्रोः / मर्ष्टृणोः
मर्ष्टॄणाम्
सप्तमी
मर्ष्टरि / मर्ष्टृणि
मर्ष्ट्रोः / मर्ष्टृणोः
मर्ष्टृषु


अन्याः