मन् धातुरूपाणि - मनँ ज्ञाने - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्यते
मन्येते
मन्यन्ते
मध्यम
मन्यसे
मन्येथे
मन्यध्वे
उत्तम
मन्ये
मन्यावहे
मन्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेने
मेनाते
मेनिरे
मध्यम
मेनिषे
मेनाथे
मेनिध्वे
उत्तम
मेने
मेनिवहे
मेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्ता
मन्तारौ
मन्तारः
मध्यम
मन्तासे
मन्तासाथे
मन्ताध्वे
उत्तम
मन्ताहे
मन्तास्वहे
मन्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मंस्यते
मंस्येते
मंस्यन्ते
मध्यम
मंस्यसे
मंस्येथे
मंस्यध्वे
उत्तम
मंस्ये
मंस्यावहे
मंस्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्यताम्
मन्येताम्
मन्यन्ताम्
मध्यम
मन्यस्व
मन्येथाम्
मन्यध्वम्
उत्तम
मन्यै
मन्यावहै
मन्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्यत
अमन्येताम्
अमन्यन्त
मध्यम
अमन्यथाः
अमन्येथाम्
अमन्यध्वम्
उत्तम
अमन्ये
अमन्यावहि
अमन्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्येत
मन्येयाताम्
मन्येरन्
मध्यम
मन्येथाः
मन्येयाथाम्
मन्येध्वम्
उत्तम
मन्येय
मन्येवहि
मन्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मंसीष्ट
मंसीयास्ताम्
मंसीरन्
मध्यम
मंसीष्ठाः
मंसीयास्थाम्
मंसीध्वम्
उत्तम
मंसीय
मंसीवहि
मंसीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमानि
अमंसाताम्
अमंसत
मध्यम
अमंस्थाः
अमंसाथाम्
अमन्ध्वम्
उत्तम
अमंसि
अमंस्वहि
अमंस्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमंस्यत
अमंस्येताम्
अमंस्यन्त
मध्यम
अमंस्यथाः
अमंस्येथाम्
अमंस्यध्वम्
उत्तम
अमंस्ये
अमंस्यावहि
अमंस्यामहि