मन्दमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दमाना
मन्दमाने
मन्दमानाः
सम्बोधन
मन्दमाने
मन्दमाने
मन्दमानाः
द्वितीया
मन्दमानाम्
मन्दमाने
मन्दमानाः
तृतीया
मन्दमानया
मन्दमानाभ्याम्
मन्दमानाभिः
चतुर्थी
मन्दमानायै
मन्दमानाभ्याम्
मन्दमानाभ्यः
पञ्चमी
मन्दमानायाः
मन्दमानाभ्याम्
मन्दमानाभ्यः
षष्ठी
मन्दमानायाः
मन्दमानयोः
मन्दमानानाम्
सप्तमी
मन्दमानायाम्
मन्दमानयोः
मन्दमानासु
 
एक
द्वि
बहु
प्रथमा
मन्दमाना
मन्दमाने
मन्दमानाः
सम्बोधन
मन्दमाने
मन्दमाने
मन्दमानाः
द्वितीया
मन्दमानाम्
मन्दमाने
मन्दमानाः
तृतीया
मन्दमानया
मन्दमानाभ्याम्
मन्दमानाभिः
चतुर्थी
मन्दमानायै
मन्दमानाभ्याम्
मन्दमानाभ्यः
पञ्चमी
मन्दमानायाः
मन्दमानाभ्याम्
मन्दमानाभ्यः
षष्ठी
मन्दमानायाः
मन्दमानयोः
मन्दमानानाम्
सप्तमी
मन्दमानायाम्
मन्दमानयोः
मन्दमानासु


अन्याः