मन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दनीया
मन्दनीये
मन्दनीयाः
सम्बोधन
मन्दनीये
मन्दनीये
मन्दनीयाः
द्वितीया
मन्दनीयाम्
मन्दनीये
मन्दनीयाः
तृतीया
मन्दनीयया
मन्दनीयाभ्याम्
मन्दनीयाभिः
चतुर्थी
मन्दनीयायै
मन्दनीयाभ्याम्
मन्दनीयाभ्यः
पञ्चमी
मन्दनीयायाः
मन्दनीयाभ्याम्
मन्दनीयाभ्यः
षष्ठी
मन्दनीयायाः
मन्दनीययोः
मन्दनीयानाम्
सप्तमी
मन्दनीयायाम्
मन्दनीययोः
मन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
मन्दनीया
मन्दनीये
मन्दनीयाः
सम्बोधन
मन्दनीये
मन्दनीये
मन्दनीयाः
द्वितीया
मन्दनीयाम्
मन्दनीये
मन्दनीयाः
तृतीया
मन्दनीयया
मन्दनीयाभ्याम्
मन्दनीयाभिः
चतुर्थी
मन्दनीयायै
मन्दनीयाभ्याम्
मन्दनीयाभ्यः
पञ्चमी
मन्दनीयायाः
मन्दनीयाभ्याम्
मन्दनीयाभ्यः
षष्ठी
मन्दनीयायाः
मन्दनीययोः
मन्दनीयानाम्
सप्तमी
मन्दनीयायाम्
मन्दनीययोः
मन्दनीयासु


अन्याः