मन्थितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थितव्या
मन्थितव्ये
मन्थितव्याः
सम्बोधन
मन्थितव्ये
मन्थितव्ये
मन्थितव्याः
द्वितीया
मन्थितव्याम्
मन्थितव्ये
मन्थितव्याः
तृतीया
मन्थितव्यया
मन्थितव्याभ्याम्
मन्थितव्याभिः
चतुर्थी
मन्थितव्यायै
मन्थितव्याभ्याम्
मन्थितव्याभ्यः
पञ्चमी
मन्थितव्यायाः
मन्थितव्याभ्याम्
मन्थितव्याभ्यः
षष्ठी
मन्थितव्यायाः
मन्थितव्ययोः
मन्थितव्यानाम्
सप्तमी
मन्थितव्यायाम्
मन्थितव्ययोः
मन्थितव्यासु
 
एक
द्वि
बहु
प्रथमा
मन्थितव्या
मन्थितव्ये
मन्थितव्याः
सम्बोधन
मन्थितव्ये
मन्थितव्ये
मन्थितव्याः
द्वितीया
मन्थितव्याम्
मन्थितव्ये
मन्थितव्याः
तृतीया
मन्थितव्यया
मन्थितव्याभ्याम्
मन्थितव्याभिः
चतुर्थी
मन्थितव्यायै
मन्थितव्याभ्याम्
मन्थितव्याभ्यः
पञ्चमी
मन्थितव्यायाः
मन्थितव्याभ्याम्
मन्थितव्याभ्यः
षष्ठी
मन्थितव्यायाः
मन्थितव्ययोः
मन्थितव्यानाम्
सप्तमी
मन्थितव्यायाम्
मन्थितव्ययोः
मन्थितव्यासु


अन्याः