मन्त्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रम्
मन्त्रे
मन्त्राणि
सम्बोधन
मन्त्र
मन्त्रे
मन्त्राणि
द्वितीया
मन्त्रम्
मन्त्रे
मन्त्राणि
तृतीया
मन्त्रेण
मन्त्राभ्याम्
मन्त्रैः
चतुर्थी
मन्त्राय
मन्त्राभ्याम्
मन्त्रेभ्यः
पञ्चमी
मन्त्रात् / मन्त्राद्
मन्त्राभ्याम्
मन्त्रेभ्यः
षष्ठी
मन्त्रस्य
मन्त्रयोः
मन्त्राणाम्
सप्तमी
मन्त्रे
मन्त्रयोः
मन्त्रेषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रम्
मन्त्रे
मन्त्राणि
सम्बोधन
मन्त्र
मन्त्रे
मन्त्राणि
द्वितीया
मन्त्रम्
मन्त्रे
मन्त्राणि
तृतीया
मन्त्रेण
मन्त्राभ्याम्
मन्त्रैः
चतुर्थी
मन्त्राय
मन्त्राभ्याम्
मन्त्रेभ्यः
पञ्चमी
मन्त्रात् / मन्त्राद्
मन्त्राभ्याम्
मन्त्रेभ्यः
षष्ठी
मन्त्रस्य
मन्त्रयोः
मन्त्राणाम्
सप्तमी
मन्त्रे
मन्त्रयोः
मन्त्रेषु


अन्याः