मथितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
सम्बोधन
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
द्वितीया
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
तृतीया
मथितवता
मथितवद्भ्याम्
मथितवद्भिः
चतुर्थी
मथितवते
मथितवद्भ्याम्
मथितवद्भ्यः
पञ्चमी
मथितवतः
मथितवद्भ्याम्
मथितवद्भ्यः
षष्ठी
मथितवतः
मथितवतोः
मथितवताम्
सप्तमी
मथितवति
मथितवतोः
मथितवत्सु
 
एक
द्वि
बहु
प्रथमा
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
सम्बोधन
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
द्वितीया
मथितवत् / मथितवद्
मथितवती
मथितवन्ति
तृतीया
मथितवता
मथितवद्भ्याम्
मथितवद्भिः
चतुर्थी
मथितवते
मथितवद्भ्याम्
मथितवद्भ्यः
पञ्चमी
मथितवतः
मथितवद्भ्याम्
मथितवद्भ्यः
षष्ठी
मथितवतः
मथितवतोः
मथितवताम्
सप्तमी
मथितवति
मथितवतोः
मथितवत्सु


अन्याः