मञ्जीरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जीरकः
मञ्जीरकौ
मञ्जीरकाः
सम्बोधन
मञ्जीरक
मञ्जीरकौ
मञ्जीरकाः
द्वितीया
मञ्जीरकम्
मञ्जीरकौ
मञ्जीरकान्
तृतीया
मञ्जीरकेण
मञ्जीरकाभ्याम्
मञ्जीरकैः
चतुर्थी
मञ्जीरकाय
मञ्जीरकाभ्याम्
मञ्जीरकेभ्यः
पञ्चमी
मञ्जीरकात् / मञ्जीरकाद्
मञ्जीरकाभ्याम्
मञ्जीरकेभ्यः
षष्ठी
मञ्जीरकस्य
मञ्जीरकयोः
मञ्जीरकाणाम्
सप्तमी
मञ्जीरके
मञ्जीरकयोः
मञ्जीरकेषु
 
एक
द्वि
बहु
प्रथमा
मञ्जीरकः
मञ्जीरकौ
मञ्जीरकाः
सम्बोधन
मञ्जीरक
मञ्जीरकौ
मञ्जीरकाः
द्वितीया
मञ्जीरकम्
मञ्जीरकौ
मञ्जीरकान्
तृतीया
मञ्जीरकेण
मञ्जीरकाभ्याम्
मञ्जीरकैः
चतुर्थी
मञ्जीरकाय
मञ्जीरकाभ्याम्
मञ्जीरकेभ्यः
पञ्चमी
मञ्जीरकात् / मञ्जीरकाद्
मञ्जीरकाभ्याम्
मञ्जीरकेभ्यः
षष्ठी
मञ्जीरकस्य
मञ्जीरकयोः
मञ्जीरकाणाम्
सप्तमी
मञ्जीरके
मञ्जीरकयोः
मञ्जीरकेषु