मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्च्यते
मञ्च्येते
मञ्च्यन्ते
मध्यम
मञ्च्यसे
मञ्च्येथे
मञ्च्यध्वे
उत्तम
मञ्च्ये
मञ्च्यावहे
मञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवाते / मञ्चयांबभूवाते / मञ्चयामासाते
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूविरे / मञ्चयांबभूविरे / मञ्चयामासिरे
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविषे / मञ्चयांबभूविषे / मञ्चयामासिषे
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवाथे / मञ्चयांबभूवाथे / मञ्चयामासाथे
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूविध्वे / मञ्चयांबभूविध्वे / मञ्चयाम्बभूविढ्वे / मञ्चयांबभूविढ्वे / मञ्चयामासिध्वे
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूवे / मञ्चयांबभूवे / मञ्चयामाहे
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविवहे / मञ्चयांबभूविवहे / मञ्चयामासिवहे
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविमहे / मञ्चयांबभूविमहे / मञ्चयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिता / मञ्चयिता
मञ्चितारौ / मञ्चयितारौ
मञ्चितारः / मञ्चयितारः
मध्यम
मञ्चितासे / मञ्चयितासे
मञ्चितासाथे / मञ्चयितासाथे
मञ्चिताध्वे / मञ्चयिताध्वे
उत्तम
मञ्चिताहे / मञ्चयिताहे
मञ्चितास्वहे / मञ्चयितास्वहे
मञ्चितास्महे / मञ्चयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिष्यते / मञ्चयिष्यते
मञ्चिष्येते / मञ्चयिष्येते
मञ्चिष्यन्ते / मञ्चयिष्यन्ते
मध्यम
मञ्चिष्यसे / मञ्चयिष्यसे
मञ्चिष्येथे / मञ्चयिष्येथे
मञ्चिष्यध्वे / मञ्चयिष्यध्वे
उत्तम
मञ्चिष्ये / मञ्चयिष्ये
मञ्चिष्यावहे / मञ्चयिष्यावहे
मञ्चिष्यामहे / मञ्चयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्च्यताम्
मञ्च्येताम्
मञ्च्यन्ताम्
मध्यम
मञ्च्यस्व
मञ्च्येथाम्
मञ्च्यध्वम्
उत्तम
मञ्च्यै
मञ्च्यावहै
मञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्च्यत
अमञ्च्येताम्
अमञ्च्यन्त
मध्यम
अमञ्च्यथाः
अमञ्च्येथाम्
अमञ्च्यध्वम्
उत्तम
अमञ्च्ये
अमञ्च्यावहि
अमञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्च्येत
मञ्च्येयाताम्
मञ्च्येरन्
मध्यम
मञ्च्येथाः
मञ्च्येयाथाम्
मञ्च्येध्वम्
उत्तम
मञ्च्येय
मञ्च्येवहि
मञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिषीष्ट / मञ्चयिषीष्ट
मञ्चिषीयास्ताम् / मञ्चयिषीयास्ताम्
मञ्चिषीरन् / मञ्चयिषीरन्
मध्यम
मञ्चिषीष्ठाः / मञ्चयिषीष्ठाः
मञ्चिषीयास्थाम् / मञ्चयिषीयास्थाम्
मञ्चिषीध्वम् / मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
उत्तम
मञ्चिषीय / मञ्चयिषीय
मञ्चिषीवहि / मञ्चयिषीवहि
मञ्चिषीमहि / मञ्चयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चि
अमञ्चिषाताम् / अमञ्चयिषाताम्
अमञ्चिषत / अमञ्चयिषत
मध्यम
अमञ्चिष्ठाः / अमञ्चयिष्ठाः
अमञ्चिषाथाम् / अमञ्चयिषाथाम्
अमञ्चिढ्वम् / अमञ्चयिढ्वम् / अमञ्चयिध्वम्
उत्तम
अमञ्चिषि / अमञ्चयिषि
अमञ्चिष्वहि / अमञ्चयिष्वहि
अमञ्चिष्महि / अमञ्चयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चिष्यत / अमञ्चयिष्यत
अमञ्चिष्येताम् / अमञ्चयिष्येताम्
अमञ्चिष्यन्त / अमञ्चयिष्यन्त
मध्यम
अमञ्चिष्यथाः / अमञ्चयिष्यथाः
अमञ्चिष्येथाम् / अमञ्चयिष्येथाम्
अमञ्चिष्यध्वम् / अमञ्चयिष्यध्वम्
उत्तम
अमञ्चिष्ये / अमञ्चयिष्ये
अमञ्चिष्यावहि / अमञ्चयिष्यावहि
अमञ्चिष्यामहि / अमञ्चयिष्यामहि