मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयति
मञ्चयतः
मञ्चयन्ति
मध्यम
मञ्चयसि
मञ्चयथः
मञ्चयथ
उत्तम
मञ्चयामि
मञ्चयावः
मञ्चयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयते
मञ्चयेते
मञ्चयन्ते
मध्यम
मञ्चयसे
मञ्चयेथे
मञ्चयध्वे
उत्तम
मञ्चये
मञ्चयावहे
मञ्चयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्राते / मञ्चयांचक्राते / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रिरे / मञ्चयांचक्रिरे / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकृषे / मञ्चयांचकृषे / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्राथे / मञ्चयांचक्राथे / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चकृढ्वे / मञ्चयांचकृढ्वे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चक्रे / मञ्चयांचक्रे / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृवहे / मञ्चयांचकृवहे / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृमहे / मञ्चयांचकृमहे / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिता
मञ्चयितारौ
मञ्चयितारः
मध्यम
मञ्चयितासि
मञ्चयितास्थः
मञ्चयितास्थ
उत्तम
मञ्चयितास्मि
मञ्चयितास्वः
मञ्चयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिता
मञ्चयितारौ
मञ्चयितारः
मध्यम
मञ्चयितासे
मञ्चयितासाथे
मञ्चयिताध्वे
उत्तम
मञ्चयिताहे
मञ्चयितास्वहे
मञ्चयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिष्यति
मञ्चयिष्यतः
मञ्चयिष्यन्ति
मध्यम
मञ्चयिष्यसि
मञ्चयिष्यथः
मञ्चयिष्यथ
उत्तम
मञ्चयिष्यामि
मञ्चयिष्यावः
मञ्चयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिष्यते
मञ्चयिष्येते
मञ्चयिष्यन्ते
मध्यम
मञ्चयिष्यसे
मञ्चयिष्येथे
मञ्चयिष्यध्वे
उत्तम
मञ्चयिष्ये
मञ्चयिष्यावहे
मञ्चयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयतात् / मञ्चयताद् / मञ्चयतु
मञ्चयताम्
मञ्चयन्तु
मध्यम
मञ्चयतात् / मञ्चयताद् / मञ्चय
मञ्चयतम्
मञ्चयत
उत्तम
मञ्चयानि
मञ्चयाव
मञ्चयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयताम्
मञ्चयेताम्
मञ्चयन्ताम्
मध्यम
मञ्चयस्व
मञ्चयेथाम्
मञ्चयध्वम्
उत्तम
मञ्चयै
मञ्चयावहै
मञ्चयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयत् / अमञ्चयद्
अमञ्चयताम्
अमञ्चयन्
मध्यम
अमञ्चयः
अमञ्चयतम्
अमञ्चयत
उत्तम
अमञ्चयम्
अमञ्चयाव
अमञ्चयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयत
अमञ्चयेताम्
अमञ्चयन्त
मध्यम
अमञ्चयथाः
अमञ्चयेथाम्
अमञ्चयध्वम्
उत्तम
अमञ्चये
अमञ्चयावहि
अमञ्चयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयेत् / मञ्चयेद्
मञ्चयेताम्
मञ्चयेयुः
मध्यम
मञ्चयेः
मञ्चयेतम्
मञ्चयेत
उत्तम
मञ्चयेयम्
मञ्चयेव
मञ्चयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयेत
मञ्चयेयाताम्
मञ्चयेरन्
मध्यम
मञ्चयेथाः
मञ्चयेयाथाम्
मञ्चयेध्वम्
उत्तम
मञ्चयेय
मञ्चयेवहि
मञ्चयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मञ्च्यात् / मञ्च्याद्
मञ्च्यास्ताम्
मञ्च्यासुः
मध्यम
मञ्च्याः
मञ्च्यास्तम्
मञ्च्यास्त
उत्तम
मञ्च्यासम्
मञ्च्यास्व
मञ्च्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मञ्चयिषीष्ट
मञ्चयिषीयास्ताम्
मञ्चयिषीरन्
मध्यम
मञ्चयिषीष्ठाः
मञ्चयिषीयास्थाम्
मञ्चयिषीढ्वम् / मञ्चयिषीध्वम्
उत्तम
मञ्चयिषीय
मञ्चयिषीवहि
मञ्चयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममञ्चत् / अममञ्चद्
अममञ्चताम्
अममञ्चन्
मध्यम
अममञ्चः
अममञ्चतम्
अममञ्चत
उत्तम
अममञ्चम्
अममञ्चाव
अममञ्चाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममञ्चत
अममञ्चेताम्
अममञ्चन्त
मध्यम
अममञ्चथाः
अममञ्चेथाम्
अममञ्चध्वम्
उत्तम
अममञ्चे
अममञ्चावहि
अममञ्चामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयिष्यत् / अमञ्चयिष्यद्
अमञ्चयिष्यताम्
अमञ्चयिष्यन्
मध्यम
अमञ्चयिष्यः
अमञ्चयिष्यतम्
अमञ्चयिष्यत
उत्तम
अमञ्चयिष्यम्
अमञ्चयिष्याव
अमञ्चयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चयिष्यत
अमञ्चयिष्येताम्
अमञ्चयिष्यन्त
मध्यम
अमञ्चयिष्यथाः
अमञ्चयिष्येथाम्
अमञ्चयिष्यध्वम्
उत्तम
अमञ्चयिष्ये
अमञ्चयिष्यावहि
अमञ्चयिष्यामहि