मचनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचनीयम्
मचनीये
मचनीयानि
सम्बोधन
मचनीय
मचनीये
मचनीयानि
द्वितीया
मचनीयम्
मचनीये
मचनीयानि
तृतीया
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
चतुर्थी
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
पञ्चमी
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
षष्ठी
मचनीयस्य
मचनीययोः
मचनीयानाम्
सप्तमी
मचनीये
मचनीययोः
मचनीयेषु
 
एक
द्वि
बहु
प्रथमा
मचनीयम्
मचनीये
मचनीयानि
सम्बोधन
मचनीय
मचनीये
मचनीयानि
द्वितीया
मचनीयम्
मचनीये
मचनीयानि
तृतीया
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
चतुर्थी
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
पञ्चमी
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
षष्ठी
मचनीयस्य
मचनीययोः
मचनीयानाम्
सप्तमी
मचनीये
मचनीययोः
मचनीयेषु


अन्याः