मङ्खनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्खनीयम्
मङ्खनीये
मङ्खनीयानि
सम्बोधन
मङ्खनीय
मङ्खनीये
मङ्खनीयानि
द्वितीया
मङ्खनीयम्
मङ्खनीये
मङ्खनीयानि
तृतीया
मङ्खनीयेन
मङ्खनीयाभ्याम्
मङ्खनीयैः
चतुर्थी
मङ्खनीयाय
मङ्खनीयाभ्याम्
मङ्खनीयेभ्यः
पञ्चमी
मङ्खनीयात् / मङ्खनीयाद्
मङ्खनीयाभ्याम्
मङ्खनीयेभ्यः
षष्ठी
मङ्खनीयस्य
मङ्खनीययोः
मङ्खनीयानाम्
सप्तमी
मङ्खनीये
मङ्खनीययोः
मङ्खनीयेषु
 
एक
द्वि
बहु
प्रथमा
मङ्खनीयम्
मङ्खनीये
मङ्खनीयानि
सम्बोधन
मङ्खनीय
मङ्खनीये
मङ्खनीयानि
द्वितीया
मङ्खनीयम्
मङ्खनीये
मङ्खनीयानि
तृतीया
मङ्खनीयेन
मङ्खनीयाभ्याम्
मङ्खनीयैः
चतुर्थी
मङ्खनीयाय
मङ्खनीयाभ्याम्
मङ्खनीयेभ्यः
पञ्चमी
मङ्खनीयात् / मङ्खनीयाद्
मङ्खनीयाभ्याम्
मङ्खनीयेभ्यः
षष्ठी
मङ्खनीयस्य
मङ्खनीययोः
मङ्खनीयानाम्
सप्तमी
मङ्खनीये
मङ्खनीययोः
मङ्खनीयेषु


अन्याः