भ्राजमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजमाना
भ्राजमाने
भ्राजमानाः
सम्बोधन
भ्राजमाने
भ्राजमाने
भ्राजमानाः
द्वितीया
भ्राजमानाम्
भ्राजमाने
भ्राजमानाः
तृतीया
भ्राजमानया
भ्राजमानाभ्याम्
भ्राजमानाभिः
चतुर्थी
भ्राजमानायै
भ्राजमानाभ्याम्
भ्राजमानाभ्यः
पञ्चमी
भ्राजमानायाः
भ्राजमानाभ्याम्
भ्राजमानाभ्यः
षष्ठी
भ्राजमानायाः
भ्राजमानयोः
भ्राजमानानाम्
सप्तमी
भ्राजमानायाम्
भ्राजमानयोः
भ्राजमानासु
 
एक
द्वि
बहु
प्रथमा
भ्राजमाना
भ्राजमाने
भ्राजमानाः
सम्बोधन
भ्राजमाने
भ्राजमाने
भ्राजमानाः
द्वितीया
भ्राजमानाम्
भ्राजमाने
भ्राजमानाः
तृतीया
भ्राजमानया
भ्राजमानाभ्याम्
भ्राजमानाभिः
चतुर्थी
भ्राजमानायै
भ्राजमानाभ्याम्
भ्राजमानाभ्यः
पञ्चमी
भ्राजमानायाः
भ्राजमानाभ्याम्
भ्राजमानाभ्यः
षष्ठी
भ्राजमानायाः
भ्राजमानयोः
भ्राजमानानाम्
सप्तमी
भ्राजमानायाम्
भ्राजमानयोः
भ्राजमानासु


अन्याः