भ्रस्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रस्ता
भ्रस्ते
भ्रस्ताः
सम्बोधन
भ्रस्ते
भ्रस्ते
भ्रस्ताः
द्वितीया
भ्रस्ताम्
भ्रस्ते
भ्रस्ताः
तृतीया
भ्रस्तया
भ्रस्ताभ्याम्
भ्रस्ताभिः
चतुर्थी
भ्रस्तायै
भ्रस्ताभ्याम्
भ्रस्ताभ्यः
पञ्चमी
भ्रस्तायाः
भ्रस्ताभ्याम्
भ्रस्ताभ्यः
षष्ठी
भ्रस्तायाः
भ्रस्तयोः
भ्रस्तानाम्
सप्तमी
भ्रस्तायाम्
भ्रस्तयोः
भ्रस्तासु
 
एक
द्वि
बहु
प्रथमा
भ्रस्ता
भ्रस्ते
भ्रस्ताः
सम्बोधन
भ्रस्ते
भ्रस्ते
भ्रस्ताः
द्वितीया
भ्रस्ताम्
भ्रस्ते
भ्रस्ताः
तृतीया
भ्रस्तया
भ्रस्ताभ्याम्
भ्रस्ताभिः
चतुर्थी
भ्रस्तायै
भ्रस्ताभ्याम्
भ्रस्ताभ्यः
पञ्चमी
भ्रस्तायाः
भ्रस्ताभ्याम्
भ्रस्ताभ्यः
षष्ठी
भ्रस्तायाः
भ्रस्तयोः
भ्रस्तानाम्
सप्तमी
भ्रस्तायाम्
भ्रस्तयोः
भ्रस्तासु


अन्याः