भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जति
भृज्जतः
भृज्जन्ति
मध्यम
भृज्जसि
भृज्जथः
भृज्जथ
उत्तम
भृज्जामि
भृज्जावः
भृज्जामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जते
भृज्जेते
भृज्जन्ते
मध्यम
भृज्जसे
भृज्जेथे
भृज्जध्वे
उत्तम
भृज्जे
भृज्जावहे
भृज्जामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभर्ज / बभ्रज्ज
बभर्जतुः / बभ्रज्जतुः
बभर्जुः / बभ्रज्जुः
मध्यम
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जथुः / बभ्रज्जथुः
बभर्ज / बभ्रज्ज
उत्तम
बभर्ज / बभ्रज्ज
बभर्जिव / बभ्रज्जिव
बभर्जिम / बभ्रज्जिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभर्जे / बभ्रज्जे
बभर्जाते / बभ्रज्जाते
बभर्जिरे / बभ्रज्जिरे
मध्यम
बभर्जिषे / बभ्रज्जिषे
बभर्जाथे / बभ्रज्जाथे
बभर्जिध्वे / बभ्रज्जिध्वे
उत्तम
बभर्जे / बभ्रज्जे
बभर्जिवहे / बभ्रज्जिवहे
बभर्जिमहे / बभ्रज्जिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भर्ष्टा / भ्रष्टा
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारः / भ्रष्टारः
मध्यम
भर्ष्टासि / भ्रष्टासि
भर्ष्टास्थः / भ्रष्टास्थः
भर्ष्टास्थ / भ्रष्टास्थ
उत्तम
भर्ष्टास्मि / भ्रष्टास्मि
भर्ष्टास्वः / भ्रष्टास्वः
भर्ष्टास्मः / भ्रष्टास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्ष्टा / भ्रष्टा
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारः / भ्रष्टारः
मध्यम
भर्ष्टासे / भ्रष्टासे
भर्ष्टासाथे / भ्रष्टासाथे
भर्ष्टाध्वे / भ्रष्टाध्वे
उत्तम
भर्ष्टाहे / भ्रष्टाहे
भर्ष्टास्वहे / भ्रष्टास्वहे
भर्ष्टास्महे / भ्रष्टास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
मध्यम
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्यथ / भ्रक्ष्यथ
उत्तम
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यामः / भ्रक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
मध्यम
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
उत्तम
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यामहे / भ्रक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जतात् / भृज्जताद् / भृज्जतु
भृज्जताम्
भृज्जन्तु
मध्यम
भृज्जतात् / भृज्जताद् / भृज्ज
भृज्जतम्
भृज्जत
उत्तम
भृज्जानि
भृज्जाव
भृज्जाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जताम्
भृज्जेताम्
भृज्जन्ताम्
मध्यम
भृज्जस्व
भृज्जेथाम्
भृज्जध्वम्
उत्तम
भृज्जै
भृज्जावहै
भृज्जामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभृज्जत् / अभृज्जद्
अभृज्जताम्
अभृज्जन्
मध्यम
अभृज्जः
अभृज्जतम्
अभृज्जत
उत्तम
अभृज्जम्
अभृज्जाव
अभृज्जाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभृज्जत
अभृज्जेताम्
अभृज्जन्त
मध्यम
अभृज्जथाः
अभृज्जेथाम्
अभृज्जध्वम्
उत्तम
अभृज्जे
अभृज्जावहि
अभृज्जामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जेत् / भृज्जेद्
भृज्जेताम्
भृज्जेयुः
मध्यम
भृज्जेः
भृज्जेतम्
भृज्जेत
उत्तम
भृज्जेयम्
भृज्जेव
भृज्जेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भृज्जेत
भृज्जेयाताम्
भृज्जेरन्
मध्यम
भृज्जेथाः
भृज्जेयाथाम्
भृज्जेध्वम्
उत्तम
भृज्जेय
भृज्जेवहि
भृज्जेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भृज्ज्यात् / भृज्ज्याद्
भृज्ज्यास्ताम्
भृज्ज्यासुः
मध्यम
भृज्ज्याः
भृज्ज्यास्तम्
भृज्ज्यास्त
उत्तम
भृज्ज्यासम्
भृज्ज्यास्व
भृज्ज्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीरन् / भ्रक्षीरन्
मध्यम
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
उत्तम
भर्क्षीय / भ्रक्षीय
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीमहि / भ्रक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभार्क्षीत् / अभार्क्षीद् / अभ्राक्षीत् / अभ्राक्षीद्
अभार्ष्टाम् / अभ्राष्टाम्
अभार्क्षुः / अभ्राक्षुः
मध्यम
अभार्क्षीः / अभ्राक्षीः
अभार्ष्टम् / अभ्राष्टम्
अभार्ष्ट / अभ्राष्ट
उत्तम
अभार्क्षम् / अभ्राक्षम्
अभार्क्ष्व / अभ्राक्ष्व
अभार्क्ष्म / अभ्राक्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्ष्ट / अभ्रष्ट
अभर्क्षाताम् / अभ्रक्षाताम्
अभर्क्षत / अभ्रक्षत
मध्यम
अभर्ष्ठाः / अभ्रष्ठाः
अभर्क्षाथाम् / अभ्रक्षाथाम्
अभर्ढ्वम् / अभर्ड्ढ्वम् / अभ्रड्ढ्वम्
उत्तम
अभर्क्षि / अभ्रक्षि
अभर्क्ष्वहि / अभ्रक्ष्वहि
अभर्क्ष्महि / अभ्रक्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्यन् / अभ्रक्ष्यन्
मध्यम
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्यत / अभ्रक्ष्यत
उत्तम
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्याम / अभ्रक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि