भ्रष्टव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रष्टव्यम्
भ्रष्टव्ये
भ्रष्टव्यानि
सम्बोधन
भ्रष्टव्य
भ्रष्टव्ये
भ्रष्टव्यानि
द्वितीया
भ्रष्टव्यम्
भ्रष्टव्ये
भ्रष्टव्यानि
तृतीया
भ्रष्टव्येन
भ्रष्टव्याभ्याम्
भ्रष्टव्यैः
चतुर्थी
भ्रष्टव्याय
भ्रष्टव्याभ्याम्
भ्रष्टव्येभ्यः
पञ्चमी
भ्रष्टव्यात् / भ्रष्टव्याद्
भ्रष्टव्याभ्याम्
भ्रष्टव्येभ्यः
षष्ठी
भ्रष्टव्यस्य
भ्रष्टव्ययोः
भ्रष्टव्यानाम्
सप्तमी
भ्रष्टव्ये
भ्रष्टव्ययोः
भ्रष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रष्टव्यम्
भ्रष्टव्ये
भ्रष्टव्यानि
सम्बोधन
भ्रष्टव्य
भ्रष्टव्ये
भ्रष्टव्यानि
द्वितीया
भ्रष्टव्यम्
भ्रष्टव्ये
भ्रष्टव्यानि
तृतीया
भ्रष्टव्येन
भ्रष्टव्याभ्याम्
भ्रष्टव्यैः
चतुर्थी
भ्रष्टव्याय
भ्रष्टव्याभ्याम्
भ्रष्टव्येभ्यः
पञ्चमी
भ्रष्टव्यात् / भ्रष्टव्याद्
भ्रष्टव्याभ्याम्
भ्रष्टव्येभ्यः
षष्ठी
भ्रष्टव्यस्य
भ्रष्टव्ययोः
भ्रष्टव्यानाम्
सप्तमी
भ्रष्टव्ये
भ्रष्टव्ययोः
भ्रष्टव्येषु


अन्याः