भोजनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भोजनीया
भोजनीये
भोजनीयाः
सम्बोधन
भोजनीये
भोजनीये
भोजनीयाः
द्वितीया
भोजनीयाम्
भोजनीये
भोजनीयाः
तृतीया
भोजनीयया
भोजनीयाभ्याम्
भोजनीयाभिः
चतुर्थी
भोजनीयायै
भोजनीयाभ्याम्
भोजनीयाभ्यः
पञ्चमी
भोजनीयायाः
भोजनीयाभ्याम्
भोजनीयाभ्यः
षष्ठी
भोजनीयायाः
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीयायाम्
भोजनीययोः
भोजनीयासु
 
एक
द्वि
बहु
प्रथमा
भोजनीया
भोजनीये
भोजनीयाः
सम्बोधन
भोजनीये
भोजनीये
भोजनीयाः
द्वितीया
भोजनीयाम्
भोजनीये
भोजनीयाः
तृतीया
भोजनीयया
भोजनीयाभ्याम्
भोजनीयाभिः
चतुर्थी
भोजनीयायै
भोजनीयाभ्याम्
भोजनीयाभ्यः
पञ्चमी
भोजनीयायाः
भोजनीयाभ्याम्
भोजनीयाभ्यः
षष्ठी
भोजनीयायाः
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीयायाम्
भोजनीययोः
भोजनीयासु


अन्याः