भेषणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषणीयम्
भेषणीये
भेषणीयानि
सम्बोधन
भेषणीय
भेषणीये
भेषणीयानि
द्वितीया
भेषणीयम्
भेषणीये
भेषणीयानि
तृतीया
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
चतुर्थी
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
पञ्चमी
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
षष्ठी
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
सप्तमी
भेषणीये
भेषणीययोः
भेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
भेषणीयम्
भेषणीये
भेषणीयानि
सम्बोधन
भेषणीय
भेषणीये
भेषणीयानि
द्वितीया
भेषणीयम्
भेषणीये
भेषणीयानि
तृतीया
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
चतुर्थी
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
पञ्चमी
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
षष्ठी
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
सप्तमी
भेषणीये
भेषणीययोः
भेषणीयेषु


अन्याः