भेतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेतव्या
भेतव्ये
भेतव्याः
सम्बोधन
भेतव्ये
भेतव्ये
भेतव्याः
द्वितीया
भेतव्याम्
भेतव्ये
भेतव्याः
तृतीया
भेतव्यया
भेतव्याभ्याम्
भेतव्याभिः
चतुर्थी
भेतव्यायै
भेतव्याभ्याम्
भेतव्याभ्यः
पञ्चमी
भेतव्यायाः
भेतव्याभ्याम्
भेतव्याभ्यः
षष्ठी
भेतव्यायाः
भेतव्ययोः
भेतव्यानाम्
सप्तमी
भेतव्यायाम्
भेतव्ययोः
भेतव्यासु
 
एक
द्वि
बहु
प्रथमा
भेतव्या
भेतव्ये
भेतव्याः
सम्बोधन
भेतव्ये
भेतव्ये
भेतव्याः
द्वितीया
भेतव्याम्
भेतव्ये
भेतव्याः
तृतीया
भेतव्यया
भेतव्याभ्याम्
भेतव्याभिः
चतुर्थी
भेतव्यायै
भेतव्याभ्याम्
भेतव्याभ्यः
पञ्चमी
भेतव्यायाः
भेतव्याभ्याम्
भेतव्याभ्यः
षष्ठी
भेतव्यायाः
भेतव्ययोः
भेतव्यानाम्
सप्तमी
भेतव्यायाम्
भेतव्ययोः
भेतव्यासु


अन्याः