भी धातुरूपाणि - ञिभी भये - जुहोत्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भीयते
भीयेते
भीयन्ते
मध्यम
भीयसे
भीयेथे
भीयध्वे
उत्तम
भीये
भीयावहे
भीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवाते / बिभयांबभूवाते / बिभयामासाते / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूविरे / बिभयांबभूविरे / बिभयामासिरे / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविषे / बिभयांबभूविषे / बिभयामासिषे / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवाथे / बिभयांबभूवाथे / बिभयामासाथे / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूविध्वे / बिभयांबभूविध्वे / बिभयाम्बभूविढ्वे / बिभयांबभूविढ्वे / बिभयामासिध्वे / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविवहे / बिभयांबभूविवहे / बिभयामासिवहे / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविमहे / बिभयांबभूविमहे / बिभयामासिमहे / बिभ्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भायिता / भेता
भायितारौ / भेतारौ
भायितारः / भेतारः
मध्यम
भायितासे / भेतासे
भायितासाथे / भेतासाथे
भायिताध्वे / भेताध्वे
उत्तम
भायिताहे / भेताहे
भायितास्वहे / भेतास्वहे
भायितास्महे / भेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भायिष्यते / भेष्यते
भायिष्येते / भेष्येते
भायिष्यन्ते / भेष्यन्ते
मध्यम
भायिष्यसे / भेष्यसे
भायिष्येथे / भेष्येथे
भायिष्यध्वे / भेष्यध्वे
उत्तम
भायिष्ये / भेष्ये
भायिष्यावहे / भेष्यावहे
भायिष्यामहे / भेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भीयताम्
भीयेताम्
भीयन्ताम्
मध्यम
भीयस्व
भीयेथाम्
भीयध्वम्
उत्तम
भीयै
भीयावहै
भीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभीयत
अभीयेताम्
अभीयन्त
मध्यम
अभीयथाः
अभीयेथाम्
अभीयध्वम्
उत्तम
अभीये
अभीयावहि
अभीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भीयेत
भीयेयाताम्
भीयेरन्
मध्यम
भीयेथाः
भीयेयाथाम्
भीयेध्वम्
उत्तम
भीयेय
भीयेवहि
भीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भायिषीष्ट / भेषीष्ट
भायिषीयास्ताम् / भेषीयास्ताम्
भायिषीरन् / भेषीरन्
मध्यम
भायिषीष्ठाः / भेषीष्ठाः
भायिषीयास्थाम् / भेषीयास्थाम्
भायिषीढ्वम् / भायिषीध्वम् / भेषीढ्वम्
उत्तम
भायिषीय / भेषीय
भायिषीवहि / भेषीवहि
भायिषीमहि / भेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभायि
अभायिषाताम् / अभेषाताम्
अभायिषत / अभेषत
मध्यम
अभायिष्ठाः / अभेष्ठाः
अभायिषाथाम् / अभेषाथाम्
अभायिढ्वम् / अभायिध्वम् / अभेढ्वम्
उत्तम
अभायिषि / अभेषि
अभायिष्वहि / अभेष्वहि
अभायिष्महि / अभेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभायिष्यत / अभेष्यत
अभायिष्येताम् / अभेष्येताम्
अभायिष्यन्त / अभेष्यन्त
मध्यम
अभायिष्यथाः / अभेष्यथाः
अभायिष्येथाम् / अभेष्येथाम्
अभायिष्यध्वम् / अभेष्यध्वम्
उत्तम
अभायिष्ये / अभेष्ये
अभायिष्यावहि / अभेष्यावहि
अभायिष्यामहि / अभेष्यामहि