भिन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दनम्
भिन्दने
भिन्दनानि
सम्बोधन
भिन्दन
भिन्दने
भिन्दनानि
द्वितीया
भिन्दनम्
भिन्दने
भिन्दनानि
तृतीया
भिन्दनेन
भिन्दनाभ्याम्
भिन्दनैः
चतुर्थी
भिन्दनाय
भिन्दनाभ्याम्
भिन्दनेभ्यः
पञ्चमी
भिन्दनात् / भिन्दनाद्
भिन्दनाभ्याम्
भिन्दनेभ्यः
षष्ठी
भिन्दनस्य
भिन्दनयोः
भिन्दनानाम्
सप्तमी
भिन्दने
भिन्दनयोः
भिन्दनेषु
 
एक
द्वि
बहु
प्रथमा
भिन्दनम्
भिन्दने
भिन्दनानि
सम्बोधन
भिन्दन
भिन्दने
भिन्दनानि
द्वितीया
भिन्दनम्
भिन्दने
भिन्दनानि
तृतीया
भिन्दनेन
भिन्दनाभ्याम्
भिन्दनैः
चतुर्थी
भिन्दनाय
भिन्दनाभ्याम्
भिन्दनेभ्यः
पञ्चमी
भिन्दनात् / भिन्दनाद्
भिन्दनाभ्याम्
भिन्दनेभ्यः
षष्ठी
भिन्दनस्य
भिन्दनयोः
भिन्दनानाम्
सप्तमी
भिन्दने
भिन्दनयोः
भिन्दनेषु