भाषितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाषितव्या
भाषितव्ये
भाषितव्याः
सम्बोधन
भाषितव्ये
भाषितव्ये
भाषितव्याः
द्वितीया
भाषितव्याम्
भाषितव्ये
भाषितव्याः
तृतीया
भाषितव्यया
भाषितव्याभ्याम्
भाषितव्याभिः
चतुर्थी
भाषितव्यायै
भाषितव्याभ्याम्
भाषितव्याभ्यः
पञ्चमी
भाषितव्यायाः
भाषितव्याभ्याम्
भाषितव्याभ्यः
षष्ठी
भाषितव्यायाः
भाषितव्ययोः
भाषितव्यानाम्
सप्तमी
भाषितव्यायाम्
भाषितव्ययोः
भाषितव्यासु
 
एक
द्वि
बहु
प्रथमा
भाषितव्या
भाषितव्ये
भाषितव्याः
सम्बोधन
भाषितव्ये
भाषितव्ये
भाषितव्याः
द्वितीया
भाषितव्याम्
भाषितव्ये
भाषितव्याः
तृतीया
भाषितव्यया
भाषितव्याभ्याम्
भाषितव्याभिः
चतुर्थी
भाषितव्यायै
भाषितव्याभ्याम्
भाषितव्याभ्यः
पञ्चमी
भाषितव्यायाः
भाषितव्याभ्याम्
भाषितव्याभ्यः
षष्ठी
भाषितव्यायाः
भाषितव्ययोः
भाषितव्यानाम्
सप्तमी
भाषितव्यायाम्
भाषितव्ययोः
भाषितव्यासु


अन्याः