भालन्दन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भालन्दनः
भालन्दनौ
भालन्दनाः
सम्बोधन
भालन्दन
भालन्दनौ
भालन्दनाः
द्वितीया
भालन्दनम्
भालन्दनौ
भालन्दनान्
तृतीया
भालन्दनेन
भालन्दनाभ्याम्
भालन्दनैः
चतुर्थी
भालन्दनाय
भालन्दनाभ्याम्
भालन्दनेभ्यः
पञ्चमी
भालन्दनात् / भालन्दनाद्
भालन्दनाभ्याम्
भालन्दनेभ्यः
षष्ठी
भालन्दनस्य
भालन्दनयोः
भालन्दनानाम्
सप्तमी
भालन्दने
भालन्दनयोः
भालन्दनेषु
 
एक
द्वि
बहु
प्रथमा
भालन्दनः
भालन्दनौ
भालन्दनाः
सम्बोधन
भालन्दन
भालन्दनौ
भालन्दनाः
द्वितीया
भालन्दनम्
भालन्दनौ
भालन्दनान्
तृतीया
भालन्दनेन
भालन्दनाभ्याम्
भालन्दनैः
चतुर्थी
भालन्दनाय
भालन्दनाभ्याम्
भालन्दनेभ्यः
पञ्चमी
भालन्दनात् / भालन्दनाद्
भालन्दनाभ्याम्
भालन्दनेभ्यः
षष्ठी
भालन्दनस्य
भालन्दनयोः
भालन्दनानाम्
सप्तमी
भालन्दने
भालन्दनयोः
भालन्दनेषु