भारद्वाज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भारद्वाजः
भारद्वाजौ
भारद्वाजाः
सम्बोधन
भारद्वाज
भारद्वाजौ
भारद्वाजाः
द्वितीया
भारद्वाजम्
भारद्वाजौ
भारद्वाजान्
तृतीया
भारद्वाजेन
भारद्वाजाभ्याम्
भारद्वाजैः
चतुर्थी
भारद्वाजाय
भारद्वाजाभ्याम्
भारद्वाजेभ्यः
पञ्चमी
भारद्वाजात् / भारद्वाजाद्
भारद्वाजाभ्याम्
भारद्वाजेभ्यः
षष्ठी
भारद्वाजस्य
भारद्वाजयोः
भारद्वाजानाम्
सप्तमी
भारद्वाजे
भारद्वाजयोः
भारद्वाजेषु
 
एक
द्वि
बहु
प्रथमा
भारद्वाजः
भारद्वाजौ
भारद्वाजाः
सम्बोधन
भारद्वाज
भारद्वाजौ
भारद्वाजाः
द्वितीया
भारद्वाजम्
भारद्वाजौ
भारद्वाजान्
तृतीया
भारद्वाजेन
भारद्वाजाभ्याम्
भारद्वाजैः
चतुर्थी
भारद्वाजाय
भारद्वाजाभ्याम्
भारद्वाजेभ्यः
पञ्चमी
भारद्वाजात् / भारद्वाजाद्
भारद्वाजाभ्याम्
भारद्वाजेभ्यः
षष्ठी
भारद्वाजस्य
भारद्वाजयोः
भारद्वाजानाम्
सप्तमी
भारद्वाजे
भारद्वाजयोः
भारद्वाजेषु