भाद्रमातुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाद्रमातुरः
भाद्रमातुरौ
भाद्रमातुराः
सम्बोधन
भाद्रमातुर
भाद्रमातुरौ
भाद्रमातुराः
द्वितीया
भाद्रमातुरम्
भाद्रमातुरौ
भाद्रमातुरान्
तृतीया
भाद्रमातुरेण
भाद्रमातुराभ्याम्
भाद्रमातुरैः
चतुर्थी
भाद्रमातुराय
भाद्रमातुराभ्याम्
भाद्रमातुरेभ्यः
पञ्चमी
भाद्रमातुरात् / भाद्रमातुराद्
भाद्रमातुराभ्याम्
भाद्रमातुरेभ्यः
षष्ठी
भाद्रमातुरस्य
भाद्रमातुरयोः
भाद्रमातुराणाम्
सप्तमी
भाद्रमातुरे
भाद्रमातुरयोः
भाद्रमातुरेषु
 
एक
द्वि
बहु
प्रथमा
भाद्रमातुरः
भाद्रमातुरौ
भाद्रमातुराः
सम्बोधन
भाद्रमातुर
भाद्रमातुरौ
भाद्रमातुराः
द्वितीया
भाद्रमातुरम्
भाद्रमातुरौ
भाद्रमातुरान्
तृतीया
भाद्रमातुरेण
भाद्रमातुराभ्याम्
भाद्रमातुरैः
चतुर्थी
भाद्रमातुराय
भाद्रमातुराभ्याम्
भाद्रमातुरेभ्यः
पञ्चमी
भाद्रमातुरात् / भाद्रमातुराद्
भाद्रमातुराभ्याम्
भाद्रमातुरेभ्यः
षष्ठी
भाद्रमातुरस्य
भाद्रमातुरयोः
भाद्रमातुराणाम्
सप्तमी
भाद्रमातुरे
भाद्रमातुरयोः
भाद्रमातुरेषु